Discover this podcast and so much more

Podcasts are free to enjoy without a subscription. We also offer ebooks, audiobooks, and so much more for just $11.99/month.

Sallekhna (Santhara) Paath सल्लेखना (संथारा) पाठ

Sallekhna (Santhara) Paath सल्लेखना (संथारा) पाठ

FromRajat Jain ? #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers


Sallekhna (Santhara) Paath सल्लेखना (संथारा) पाठ

FromRajat Jain ? #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

ratings:
Length:
11 minutes
Released:
Feb 20, 2022
Format:
Podcast episode

Description

Mrityu Mahotsav (Sallekhna) Paath मृत्यु महोत्सव (सल्लेखना) पाठ

उपसर्गे दुर्भिक्षे जरसि रुजायां च निःप्रतिकारे ।
धर्माय तनुविमोचनमाहुः सल्लेखनामार्याः ॥१॥

अंतः क्रियाधिकरणं तपः फलं सकलदर्शिनः स्तुवते । तस्माद्यावद्विभवं समाधिमरणे प्रयतितव्यम् ॥२॥

स्नेहं वैरं सङ्गं परिग्रहं चापहाय शुद्धमनाः ।
स्वजनं परिजनमपि च क्षान्त्वा क्षमयेत् प्रियैर्वचनैः ॥३॥

आलोच्यसर्वमेनः कृतकारितमनुमतं च निर्व्याजम् ।
आरोपयेन्महाव्रतमामरणस्थायि निःशेषम् ॥४॥

शोकं भयमवसादं क्लेदं कालुष्यमरतिमपि हित्वा ।
सत्वोत्साहमुर्दीय च मनः प्रसाद्यं श्रुतैरमृतैः ॥५॥

मृत्युमार्गे प्रवृतस्य वीतरागो ददातु मे।
समाधिबोधौ पाथेयं यावन्मुक्तिपुरौ पुरः ॥६॥

कृमिजालशताकीर्णे जर्जर देहपिञ्जरे।
भज्यमाने न भेतव्यं यतस्त्वं ज्ञानविग्रहः ॥७॥

ज्ञानिन् भयं भवेत् कस्मात् प्राप्ते मृत्युमहोत्सवे ।
स्वरूपस्थ: पुरं याति देही देहान्तर स्थितिः ॥८॥

सुदत्तं प्राप्यते यस्मात् दृश्यते पूर्वसत्तमैः ।
भुज्यते स्वर्भुवं सौख्यं, मृत्युभीतिः कुतः सताम् ॥९॥

आगर्भाद् दुःखसन्तप्तः प्रक्षिप्तो देह पिञ्जरे ।
नात्मा विमुच्यतेऽन्येन मृत्युभूमिपतिं विना ॥१०॥

सर्वदुःखप्रदं पिण्डं दूरीकृत्यात्मदर्शिभिः ।
मृत्युमित्रप्रसादेन प्राप्यन्ते सौख्यसम्पदः।।११।।

मृत्युकल्पद्रुमे प्राप्ते येन आत्मार्थो न साधितः ।
निमग्नो जन्मजम्बाले स पश्चात् कः करिष्यति ॥१२॥

जीर्णं देहादिकं सर्वं नूतनं जायते यतः ।
स मृत्युः किं न मोदाय सतां सातोत्थितिर्यथा ॥१३॥

सुखं दुःखं सदा वेत्ति देहस्थश्च स्वयं व्रजेत् ।
मृत्युभीतिस्तदा कस्य जायते परमार्थतः ॥१४॥

संसारासक्तचित्तानां मृत्युर्भीत्यैः भवेन्नृणाम्।
मोदायते पुनः सोऽपि ज्ञानवैराग्यवासिनाम् ॥१५॥

पुराधीशो यदा याति स्वकृतस्य बुभुत्सया ।
तदासौ वार्यते केन प्रपञ्चैः पञ्चभौतिकैः ॥१६॥

मृत्युकाले सतां दुःखं यद् भवेद्व्याधि संभवम् ।
देहमोहविनाशाय मन्ये शिवसुखाय च ॥ १७॥

ज्ञानिनोऽमृतससङ्गाय मृत्युस्तापकरोऽपि सन् ।
आमकुम्भस्य लोकेऽस्मिन् भवेत् पाकविधिर्यथा ॥१८॥

यत्फलं प्राप्यते सदाभि व्रतायाः सविडम्बनात् ।
तत्फलं सुखसाध्यं स्यान्मृत्युकाले समाधिना ॥१९॥

अनार्तः शान्तिमान्मर्त्यो न तिर्यक् नापि नारकः ।
धर्मध्यानी पुरोमर्त्योऽनशनीत्वमरेश्वरः ॥२०॥

तप्तस्य तपसश्चापि पालितस्य व्रतस्य च ।
पठितस्य श्रुतस्यापि फलं मृत्युः समाधिना ॥२१॥

अतिपरिचितेष्ववज्ञा नवे भवेत्प्रीतिरिति हि जनवादः । चिरतरशरीरनाशे नवतरलाभे च किं भीरुः ॥२२॥

स्वर्गादित्यपवित्रनिर्मलकुले संस्मर्यमाणा जनै:।
दत्वा भक्तिविधायिनां बहुविधं वाञ्छानुरूपं धनम् ।
भुक्त्वा भोगमहर्निशं परकृतं स्थित्वा क्षणं मण्डले ।
पात्रावेशविसर्जनामिव मतिं सन्तो लभन्ते स्वतः ॥२३॥

दोहा

मृत्यु महोत्सव वचनिका, लिखी सदासुख काम ।
शुभ आराधन मरणकरि, पाऊँ निजसुख धाम ॥१॥
उगणीसै ठारा शुकल, पंचमि मास असाढ़ ।
पूरन लिखि वांचो सदा, मन धरि सम्यग्गाढ़ ॥२॥



Released:
Feb 20, 2022
Format:
Podcast episode

Titles in the series (100)

Chanting And Recitation Of Jain & Hindu Mantras And Prayers. Please subscribe to my youtube channel : https://youtube.com/channel/UCmmeT83dQo1WxHyELqwx7Qw