Discover this podcast and so much more

Podcasts are free to enjoy without a subscription. We also offer ebooks, audiobooks, and so much more for just $11.99/month.

Shri Kali Stotra श्री काली स्तोत्र

Shri Kali Stotra श्री काली स्तोत्र

FromRajat Jain ? #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers


Shri Kali Stotra श्री काली स्तोत्र

FromRajat Jain ? #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

ratings:
Length:
11 minutes
Released:
Jun 16, 2022
Format:
Podcast episode

Description

Shri Kali Stotra श्री काली स्तोत्र * ॐ अचिंत्यामिताकार शक्ति स्वरूपा प्रतिव्यक्तव्यधिष्टान सत्वैक मूर्ति: । गुणातीत निर्द्वन्द्वबोधैकगम्या त्वमेका परंबह्मरूपेण सिद्धा ॥१

अगोत्रा कृतित्वादनैकान्तिकत्वा दलक्ष्यागमत्वाद शेषाकर त्वात् । प्रपंचालसत्वादना रम्भकत्वात् त्वमेका परंबह्मरूपेण सिद्धा ॥२

यदा नैवघाता न विष्णुर्नरुद्रो न काली न वा पंचभूतानिनाशा । तदा कारणीभूत सत्वैक मूर्ति त्वमेका परंबह्मरूपेण सिद्धा ॥३

न मीमांसकानैव कालादितर्का न साँख्या न योगा न वेदान्त वेदाः । न देवा विदुस्ते निराकार भावं त्वमेका परंबह्मरूपेण सिद्धा ॥४

न तो नामगोत्रे न ते जन्म मृत्यु न ते धाम चेष्टे न ते दुख सोख्ये । न ते मित्र शत्रु न ते बन्ध मोक्षौ त्वमेका परंबह्मरूपेण सिद्धा ॥५

न बाला न च त्वं वयस्था न वृद्धा न च स्यदिषष्ठ पुमान्नैव च त्वम् । न व त्वं सुरो नासुरो नो नरो वा त्वमेका परंबह्मरूपेण सिद्धा ॥६

जले शीतलत्वं शुचौदाहकत्व विधी निर्मलत्वं रवौ तापकत्वम् । तवैवाम्बिके यस्म कस्यापि शक्ति त्वमेका परंबह्मरूपेण सिद्धा ॥७

पपौक्ष्वेडमुग्रे पुरा यन्महेश: पुन: संहरत्यन्त काले जगच्च । तवैव प्रसादान्त च स्वस्य शक्त्या त्वमेका परंबह्मरूपेण सिद्धा ||८

कराला कृतीन्यानानि भ्रयान्ती भजन्ती करास्त्रादि बाहुल्यमिथम् । जगत्पालनाया सुराणाम् बंधाय त्वमेका परंबह्मरूपेण सिद्धा ॥ ९

रूदन्ती शिवाभिर्वहन्ती कपालं जयन्ती सुरारीन बधन्ती प्रसन्ना । नटन्ती पतन्ती चलंती हसंती त्वमेका परंबह्मरूपेण सिद्धा ॥१० आपादापिवताधिकं धावसित्व श्रुतिभ्याम् विहिनामि शब्द श्रृणोसि । अनासापिजिथ्रस्य नेत्रापि पश्य स्वजिह्वापि नानारसास्वाद विज्ञा ॥११

यथा भ्रामयित्वा मृद चक्र कुलाली बिद्यते शरावं घटं च । महामोह यंत्रेषु भूतान्य शेषान् तथा मानुषास्त्वं सूत्रस्यादि सर्गे ॥१२

यथा रंगरज्वर्कदृष्टिष्व कस्मान्नृणां रूपदर्वी कराम्बुभ्रमः स्यात् । जगत्यत्र तत्तन्मये तद्वदेव त्वमेकैव तत्तन्नितत्तौ समस्तम् ॥१३

महाज्योति एका संहासनम् वत् त्वकीयान् सुरान वाहयस्युग्रमूर्ते । अवष्टभ्य पदभ्याम् शिवं भैरवं च स्थिता तेन मध्ये भवत्येव मुख्या ॥१४

कुयोग आसने योग मुद्राभिनीति: कुगोसायु पोतस्य वालाननं च । जगन्मातरादृक तवा पूर्वलीला कथं कारमस्मद्विधैर्देवि गम्या ॥१५

महाघोर कालानल ज्वाल ज्वाल सित्यत्यंतवासा महाट्टाहासा । जटाभार काला महामुण्ड माला विशाला त्वमहित मयाध्यायशSम्ब ||१६

तपोनैव कुर्वन् वपुः सदयामि ब्रजन्नापि तीर्थ पदे खंजयामि । पटठन्नापि वेदान् चनि यापयामि त्वदंघ्रिद्वयं मंगल साधयामि ॥१७

तिरस्कुर्वतोऽन्यामारो पास नार्चे परित्यक्त धर्माध्वरस्यास्य जन्तोः । त्वदाराधनान्यस्त चित्तस्य किं में करिष्यन्तयमी धर्मराज्य दूताः ॥१८

न मन्यसे हरि न वुधातारमीशं न वह्निं न ह्यर्क न चेन्द्रादि देवान् । शिवोदीरितानेक वाक्यप्रबन्ध स्त्वदर्चाविधानं विशत्वम्ब मत्याम् ॥१९

नरा मां विनिन्दन्तु नाम त्यजेद्वान्धंवा ज्ञातयः सन्त्यजन्तु । मयि भटा नारके पातयन्तु त्वमेका गतिमें त्वमेका गतिमें ॥२०
Released:
Jun 16, 2022
Format:
Podcast episode

Titles in the series (100)

Chanting And Recitation Of Jain & Hindu Mantras And Prayers. Please subscribe to my youtube channel : https://youtube.com/channel/UCmmeT83dQo1WxHyELqwx7Qw