Discover this podcast and so much more

Podcasts are free to enjoy without a subscription. We also offer ebooks, audiobooks, and so much more for just $11.99/month.

Bhagwat Stuti by Dhruv ध्रुव कृत भागवत स्तुति

Bhagwat Stuti by Dhruv ध्रुव कृत भागवत स्तुति

FromRajat Jain ? #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers


Bhagwat Stuti by Dhruv ध्रुव कृत भागवत स्तुति

FromRajat Jain ? #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

ratings:
Length:
8 minutes
Released:
Nov 28, 2021
Format:
Podcast episode

Description

Bhagwat Stuti (Dhruv) भागवत स्तुति (ध्रुव) ◆ योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना।

अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान्नमो भगवते पुरुषाय तुभ्यम् ।।

111

एकस्त्वमेव भगवन्निदमात्मशक्त्या मायाख्ययोरूगुणया महदाधशेषम् । सृष्ट्वानुविश्य पुरुषस्तदसद्गुणेषु नानेव दारुषु विभावसुवद् विभासि। ।2।।

त्वद्दत्तया वयुनयेदमचष्ट विश्वं सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः । तस्यापवग्र्यशरणं तव पादमूलं विस्मर्यते कृतविदा कथमार्तबन्धो ।।3।। नूनं विमुष्टमतयस्तव मायया ते ये त्वां भवाप्ययविमोक्षणमन्यहेतोः । अर्चन्ति कल्पकतरं कुणपोपभोग्यमिच्छन्ति यत्स्पर्शजं निरयेऽपि न्रणाम् 11411

या निर्व्रतिस्तनुभृतां तव पादपद्मध्यानाद् भवज्जनकथाश्रवणेन वा स्यात् । सा ब्रह्माणि स्वमहिमन्यपि नाथ मा भूत् किं त्वन्तकासिलुलितात् पततां

विमानात् ।।5।। भक्तिं मुहुः प्रवहतां त्वयि मे प्रसंगो भूयादनन्त महताममलाशयानाम्

येनाञ्जसोल्बणमुरुव्यसनं भवाब्धिं नेष्ये भवद्गुणकथामृतपानमत्तः ।।6।|। ते न स्मरन्त्यतितरां प्रियमीश मत्र्यं ये चान्वदः सुतसुहृदग्रहवित्तदारा: । ये त्वब्जनाभ भवदीयपदारविन्दसौगन्ध्यलुब्धह्रदयेषु कृतप्रसंगा: ।।7।। तिर्यंगद्विजसरीसृपदेवदैत्यमत्र्यादिभिः परिचितं सदसद्विशेषम् । रूपं स्थविष्ठमज ते महदाधनेकं नात: परं परम वेद्मि न यत्र वादः ।।8।। कल्पान्त एतदखिलं जठरेण ग्रहणन् शेते पुमान् स्वदृगनन्तसखस्तदंके यन्नाभिसिन्धुरूहकाञ्चनलोकपद्मगर्भे धुमान् भगवते प्रणतोऽस्मि तस्मै ।। 911

त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा कूटस्थ आदिपुरुषो भगवांस्त्रयधीशः । यद् बुद्धयवस्थितिमखण्डितया स्वदृष्टया दृष्टा स्थितावधिमखो व्यतिरिक्त आस्से ।।10।।

यस्मिन् विरुद्धगतयो ह्रानिशं पतन्ति विद्यादयो विविधशक्तय आनुपू्र्यात्

तद् ब्रह्म विश्वभवमेकमनन्तमाधमानन्दमात्रमविकारमहं प्रपधे । 11।। सत्याऽऽशिषो हि भगवंस्तव पादपद्माशीस्तथानुभजतः पुरुषार्थमूर्तेः अप्येवमर्य भगवान् परिपाति दीनान् वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् ।। 12।। ◆
Released:
Nov 28, 2021
Format:
Podcast episode

Titles in the series (100)

Chanting And Recitation Of Jain & Hindu Mantras And Prayers. Please subscribe to my youtube channel : https://youtube.com/channel/UCmmeT83dQo1WxHyELqwx7Qw