Discover this podcast and so much more

Podcasts are free to enjoy without a subscription. We also offer ebooks, audiobooks, and so much more for just $11.99/month.

Vakratunda Stotram वक्रतुण्ड स्तोत्रम्

Vakratunda Stotram वक्रतुण्ड स्तोत्रम्

FromRajat Jain ? #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers


Vakratunda Stotram वक्रतुण्ड स्तोत्रम्

FromRajat Jain ? #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

ratings:
Length:
7 minutes
Released:
Feb 2, 2022
Format:
Podcast episode

Description

Vakratunda Stotram वक्रतुण्ड स्तोत्रम् ◆ ओंओंकाररूपं हिमकररुचिरं यत्स्वरूपं

तुरीयं

त्रैगुण्यातीतलीलं कलयति मनसा

तेजसोदारवृत्तिः ।

योगीन्द्रा ब्रह्मरन्ध्रे सहजगुणमयं श्रीहरेन्द्रं

स्वसञ्ज्ञं

गंगंगंगंगणेशं गजमुखमनिशं व्यापकं चिन्तयन्ति ॥ १ ॥

वंवंविघ्नराजं भजति निजभुजे दक्षिणे

पाणिशुण्डं

क्रोक्रोक्रोक्रोधमुद्रादलितरिपुकुलं कल्पवृक्षस्य ओंओंकाररूपं हिमकररुचिरं यत्स्वरूपं

तुरीयं

त्रैगुण्यातीतलीलं कलयति मनसा

तेजसोदारवृत्तिः ।

योगीन्द्रा ब्रह्मरन्ध्रे सहजगुणमयं श्रीहरेन्द्रं

स्वसञ्ज्ञं

गंगंगंगंगणेशं गजमुखमनिशं व्यापकं चिन्तयन्ति ॥ १ ॥

वंवंविघ्नराजं भजति निजभुजे दक्षिणे

पाणिशुण्डं

क्रोक्रोक्रोक्रोधमुद्रादलितरिपुकुलं कल्पवृक्षस्य

मूले । दंदंदंदन्तमेकं दधतमभिमुखं कामधेन्वादिसेव्यं

धंधंधंधारयन्तं दधतमतिशयं सिद्धिबुद्धीर्ददन्तम् ॥ २ ॥

तुंतुंतुंतुगरूपं गगनमुपगतं व्याप्नुवन्तं दिगन्तं क्लीं क्लीं क्लीं कामनाथं गलितमददलं लोलमत्तालिमालम् । ह्रीं ह्रीं ह्रींकाररूपं सकलमुनिजनैयमुद्दिक्षुदण्डं श्रीं श्रीं श्रीं संश्रयन्तं निखिलनिधिकलं नौमि हेरम्बलम्बम् ॥ ३ ॥ ग्लौं ग्लौं ग्लौंकारमाद्यं

प्रणवमयमहामन्त्रमुक्तावलीनां सिद्धं विघ्नेशबीजं शशिकरसदृशं योगिनां

ध्यानगम्यम् ।

डांडांडांडामरूपं दलितभवभयं

सूर्यकोटिप्रकाशं

यंयंयंयक्षराजं जपति मुनिजनो बाह्यमभ्यन्तरं

च ॥ ४ ॥

हुहुहुहेमवर्णं श्रुतिगणितगुणं शूर्पकणं कृपालुं ध्येयं यं सूर्यबिम्बे उरसि च

विलसत्सर्पयज्ञोपवीतम् ।

स्वाहाहुंफट्समेतैष्ठठठठसहितैः पल्लवैः

सेव्यमानै

- मन्त्राणां सप्तकोटिप्रगुणितमहिमध्यानमीशं प्रपद्ये ॥ ५|| पूर्वं पीठं त्रिकोणं तदुपरि रुचिरं षड्दलं

सूपपत्रं

तस्योर्ध्वे बद्धरेखावसुदलकमलं बाह्यतोऽधश्च

तस्य ।

मध्ये हुंकारबीजं तदनु भगवतो बीजषट्कं

पुरारे

-रष्टौ शुक्लेशसिन्धौ बहुलगणपतेर्विष्ट वाष्टकं च ॥ ६॥

धर्माद्यष्टौ प्रसिद्धा दिशि विदिशि गणा बाह्यतो

लोकपालान् मध्ये क्षेत्राधिनाथं मुनिजनतिलकं

मन्त्रमुद्रापदेशम् ।

एवं यो भक्तियुक्तो जपति गणपतिं

पुष्पधूपाक्षताद्यै

-र्नैवेद्यैर्मोदकानां

स्तुतिनटविलसद्गीतवादित्रनादैः ॥ ७ ॥ राजानस्तस्य भृत्या इव युवतिकुलं किङ्कराः सर्वलोकाः ।

दासवत्सर्वदास्ते लक्ष्मीः सर्वाङ्गयुक्ता त्यजति न सदनं

पुत्राः पौत्राः प्रपौत्रा रणभुवि विजयो द्यूतवादे

यस्येशो विघ्नराजो निवसति हृदये भक्तिभाजां स देवः ॥ ८ ॥

इति श्रीशङ्कराचार्यविरचितं वक्रतुण्डसोत्रं सम्पूर्णम् ।
Released:
Feb 2, 2022
Format:
Podcast episode

Titles in the series (100)

Chanting And Recitation Of Jain & Hindu Mantras And Prayers. Please subscribe to my youtube channel : https://youtube.com/channel/UCmmeT83dQo1WxHyELqwx7Qw