Discover this podcast and so much more

Podcasts are free to enjoy without a subscription. We also offer ebooks, audiobooks, and so much more for just $11.99/month.

Laghu Shantidhara लघु शांतिधारा

Laghu Shantidhara लघु शांतिधारा

FromRajat Jain ? #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers


Laghu Shantidhara लघु शांतिधारा

FromRajat Jain ? #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

ratings:
Length:
8 minutes
Released:
Dec 10, 2022
Format:
Podcast episode

Description

Laghu Shantidhara लघु शांतिधारा • ॐ नमः सिद्धेभ्यः !
ॐ नमः सिद्धेभ्यः !
ॐ नमः सिद्धेभ्यः !

श्री वीतरागाय नमः ! ॐ नमो अर्हते भगवते
श्रीमते, श्री पार्श्वतीर्थंकराय, द्वादश-गण-परिवेष्टिताय,
शुक्लध्यान पवित्राय,सर्वज्ञाय, स्वयंभुवे,
सिद्धाय, बुद्धाय, परमात्मने, परमसुखाय, त्रैलोकमाही
व्यप्ताय, अनंत-संसार-चक्र-परिमर्दनाय, अनंत
दर्शनाय, अनंत ज्ञानाय, अनंतवीर्याय, अनंत सुखाय
सिद्धाय, बुद्धाय, त्रिलोकवशंकराय, सत्यज्ञानाय,
सत्यब्राह्मने, धरणेन्द्र फणामंडल मन्डिताय, ऋषि-
आर्यिका,श्रावक-श्राविका-प्रमुख-चतुर्संघ-उपसर्ग
विनाशनाय, घाती कर्म विनाशनाय,
अघातीकर्म विनाशनाय,
अप्वायाम(छिंद छिन्दे भिंद-भिंदे),
मृत्यु (छिंद-छिन्देभिंद-भिंदे),
अतिकामम (छिंद-छिन्दे भिंद-भिंदे),
रतिकामम (छिंद-छिन्देभिंद-भिंदे),
क्रोधं (छिंद-छिन्दे भिंद-भिंदे),
आग्निभयम (छिंद-छिन्देभिंद-भिंदे),
सर्व शत्रु भयं (छिंद-छिन्दे भिंद-भिंदे),
सर्वोप्सर्गम(छिंद-छिन्दे भिंद-भिंदे),
सर्व विघ्नं (छिंद-छिन्दे भिंद-भिंदे),
सर्व भयं(छिंद-छिन्दे भिंद-भिंदे),
सर्व राजभयं (छिंद-छिन्दे भिंद-भिंदे),
सर्वचोरभयं (छिंद-छिन्दे भिंद-भिंदे),
सर्व दुष्टभयम (छिंद-छिन्दे भिंद-भिंदे),
सर्व म्रगभयं (छिंद-छिन्दे भिंद-भिंदे),
सर्व मात्मचक्र-भयं (छिंद-छिन्देभिंद-भिंदे),
सर्व परमंत्रम (छिंद-छिन्दे भिंद-भिंदे),
सर्व शूल रोगम(छिंद-छिन्दे भिंद-भिंदे),
सर्व क्षय रोगम (छिंद-छिन्दे भिंद-भिंदे),
सर्वकुष्ठ रोगम (छिंद-छिन्दे भिंद-भिंदे),
सर्व क्रूर रोगम (छिंद-छिन्देभिंद-भिंदे),
सर्व नरमारिम (छिंद-छिन्दे भिंद-भिंदे),
सर्व गजमारिम(छिंद-छिन्दे भिंद-भिंदे),
सर्व अश्वमारिम (छिंद-छिन्दे भिंद-भिंदे),
सर्वगोमारिं (छिंद-छिन्दे भिंद-भिंदे),
सर्व महिष मारिम (छिंद-छिन्दे भिंद-भिंदे),
सर्व धान्यमारिम (छिंद-छिन्दे भिंद-भिंदे),
सर्व वृक्ष मारिम (छिंद-छिन्देभिंद-भिंदे),
सर्व गल-मारिम (छिंद-छिन्दे भिंद-भिंदे),
सर्व पत्र मारिम(छिंद-छिन्दे भिंद-भिंदे),
सर्व पुष्पमारिम (छिंद-छिन्दे भिंद-भिंदे),
सर्वफल मारिम (छिंद-छिन्दे भिंद-भिंदे),
सर्व राष्ट्र मारिम (छिंद-छिन्देभिंद-भिंदे),
सर्व देशमारिम (छिंद-छिन्दे भिंद-भिंदे),
सर्व विषमारिम(छिंद-छिन्दे भिंद-भिंदे),
सर्व वेताल-शाकिनी भयं (छिंद-छिन्दे भिंद-भिंदे),
सर्व वेदानीयम (छिंद-छिन्दे भिंद-भिंदे),
सर्व मोह्नीयम (छिंद-छिन्देभिंद-भिंदे),
सर्व कर्माष्टकं (छिंद-छिन्दे भिंद-भिंदे),

ॐ सुदर्शनमहाराज चक्र विक्रम तेजोबल-शौर्यवीर्य
शांतिम कुरु कुरु,
सर्व-जन-आनन्दम कुरु कुरु,
सर्व-भव्यानन्दनं कुरु कुरु,
सर्व-गोकुल-नन्दनं कुरु कुरु,
सर्व-ग्राम-नगर-खेट-कर्वट-मटम्ब-पत्तन-द्रोणमुख-संवहानन्दनं कुरु कुरु,
सर्व-लोक-आनंदानं कुरु कुरु,
सर्व-देश-आनंदानं कुरु कुरु,
सर्व-यजमनान्दनम कुरु कुरु,
सर्व-दुख हन-हन, दह-दह,पच-पच, कूट-कूट शीघ्रम-शीघ्रम |

यत्सुखं-त्रिषु-लोकेषु व्याधिर-व्यसन-वर्जितं |
अभयं क्षेमं-आरोग्यंस्वस्ति-रस्तु विधि-याते

शिवमस्तु | कुल-गोत्र-धन-ध्यानं सदास्तु |
चन्द्रप्रभ-वासुपूज्य-मल्ली-वर्धमान-पुष्पदन्त-शीतल-मुनिसुव्रत-नेमिनाथ-पार्श्वनाथइत्येभ्यो नमः |
(इत्यनेन मन्त्रेण नवग्रह शांत्यार्थम गंधोदक धारा वर्षणं )

निर्मलं निर्मलिकारं, पवित्रं पापनाशनं |
जिनगन्दोतक वन्दे,कर्माष्टकनिवारणम् ||

ॐ नमोsर्हते भगवते श्रीमते प्रक्षिणाशेषदोषकल्मषायदिव्यतेजोमूर्तये नमः | श्री शान्तिनाथाय शान्तिकराय सर्वपापप्रणाष्नायसर्वविघ्नविनाशनाय सर्वरोगोपसर्गाय मृत्यु-विनाशनाय सर्वपरकृतक्षुद्रोपद्रवविनाशनाय सर्व क्षामडामर विनाशनाय | ॐ ह्रां ह्रीं ह्रुं ह्रों ह्रः असिआउसा अर्हंनमः सर्वशान्ति कुरु कुरु वषट् स्वाहा |
|| इति महाशान्तिमन्त्र ||
Released:
Dec 10, 2022
Format:
Podcast episode

Titles in the series (100)

Chanting And Recitation Of Jain & Hindu Mantras And Prayers. Please subscribe to my youtube channel : https://youtube.com/channel/UCmmeT83dQo1WxHyELqwx7Qw