Discover this podcast and so much more

Podcasts are free to enjoy without a subscription. We also offer ebooks, audiobooks, and so much more for just $11.99/month.

Jinendra Sharnam Stotra जिनेन्द्र शरणम् स्तोत्र

Jinendra Sharnam Stotra जिनेन्द्र शरणम् स्तोत्र

FromRajat Jain ? #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers


Jinendra Sharnam Stotra जिनेन्द्र शरणम् स्तोत्र

FromRajat Jain ? #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

ratings:
Length:
4 minutes
Released:
Feb 27, 2024
Format:
Podcast episode

Description

Jinendra Sharnam Stotra जिनेन्द्र शरणम् स्तोत्र

न ताते न माता न बंधुर्न दाता, न पुत्रो न पुत्री न भृत्यो न भर्ता।
न जाया न विद्या न वृत्तिर्ममैव, गतिस्त्वं गतिस्त्वं त्वमेका जिनेन्द्रः ।।11
भवाब्धाव-पारे, महादुःख भीरुः, प्रपात प्रकामी प्रलोभी प्रमातः।
कु संसार पाश प्रबद्ध सदाऽहं, गतिस्त्वं गतिस्त्वं त्वमेका जिनेन्द्रः ॥2॥
न जानामि दानं न च ध्यान योगं, न जानामि तंत्रं न च स्तोत्र मंत्रम्।
न जानामि पूजां न च न्यास योगम्, गतिस्त्वं गतिस्त्वं त्वमेका जिनेन्द्रः ॥३॥
न पुण्यं जानामि न जानामि तीर्थ, न जानामि मुक्तिं लयं वा कदाचित्।
न जानामि भक्तिं व्रतं वापि देवः, गतिस्त्वं गतिस्त्वं त्वमेका जिनेन्द्रः ॥4॥
कुकर्मी कुसङ्गी कुबुद्धिः कुदासः, कुलाचार हीनः कदाचार लीनः ।
कुदृष्टिः कुवाक्य प्रबन्ध सदाऽहम्, गतिस्त्वं गतिस्त्वं त्वमेका जिनेन्द्रः ।॥5॥
प्रजेशं 'रमेशं' महेशं सुरेशं, दिनेशं निशीथेश्वरं वा कदाचित्।
न जानामि चान्यत् सदाऽहं शरण्ये, गतिस्त्वं गतिस्त्वं त्वमेका जिनेन्द्रः ॥6॥
विवादे विषादे प्रमादे प्रदेशे, जले चानले पर्वते शत्रु मध्ये। अरण्ये शरण्ये सदा मां त्रपाहि, गतिस्त्वं गतिस्त्वं त्वमेका जिनेन्द्रः ॥7॥
अनाथो दरिद्रो जरा रोग युक्तो, महा क्षीण दीनः सदा जाड्य वक्त्र।
येयोगीन्द्रसागर प्रभो! दीन हीनं, गतिस्त्वं गतिस्त्वं त्वमेका जिनेन्द्रः ॥8॥
Released:
Feb 27, 2024
Format:
Podcast episode

Titles in the series (100)

Chanting And Recitation Of Jain & Hindu Mantras And Prayers. Please subscribe to my youtube channel : https://youtube.com/channel/UCmmeT83dQo1WxHyELqwx7Qw