Discover millions of ebooks, audiobooks, and so much more with a free trial

Only $11.99/month after trial. Cancel anytime.

वैदिक नक्षत्र ज्योतिष: Vedic Astrology, #1
वैदिक नक्षत्र ज्योतिष: Vedic Astrology, #1
वैदिक नक्षत्र ज्योतिष: Vedic Astrology, #1
Ebook520 pages22 hours

वैदिक नक्षत्र ज्योतिष: Vedic Astrology, #1

Rating: 0 out of 5 stars

()

Read preview

About this ebook

हे पुस्तक म्हणजे तुमचा रोजचा मित्र आणि मार्गदर्शक आहे. पहिल्यांदा हे पुस्तक आनंदी जीवनाची ७ तत्वे विशद करते. त्यानंतर ते वेद हे संपूर्ण शास्त्र कसे आहे ते सांगते. शेवटी ते रोजच्याकरिता ज्योतिषाचे मार्गदर्शन करते. यामध्ये मुहूर्त, गुणमेलन, गोचर अश्या अनेक गोष्टींचा समावेश आहे. त्याचबरोबर विविध उपायांचा सुद्धा समावेश आहे.

 

प्रत्येक नक्षत्राला एक देवता आणि चिन्ह आहे. या देवतांबरोबर विविध कथा जोडलेल्या आहेत. हा ग्रंथ अश्या कथांचे गूढार्थ प्रकाशात आणतो. सगळ्या नक्षत्रांच्या नावाचे व चिन्हांचे विशेष अर्थ आपल्यासमोर ठेवतो. या ग्रंथात अनेक ठिकाणी वेदांमधील मूळ संदर्भ दिले आहेत.

 

प्रत्येक नक्षत्राच्या व्यक्तीचा स्वभाव आणि नक्षत्राचे कारकत्व मूळ संदर्भासह दिले आहे.

 

प्रत्येक नक्षत्राचा आराध्यवृक्ष त्याचे आयुर्वेदीय गुणधर्म आणि उपचार दिले आहेत. नक्षात्रावृक्षानुसार जमिनीतील पाण्याचे स्रोत शोधण्याचा मार्ग दिला आहे.

 

प्रत्येक हिंदू सण नक्षत्रावर अवलंबून असतो. कोणताही सण एका ठराविक दिवशीच का असतो हा प्रश्न आपल्याला या पूर्वीही पडला असेल. हे पुस्तक या कोड्याचे उत्तर देते. कोणत्याही सणाचा आपल्या प्रगतीसाठी कसा उपयोग करायचा याचाहीमार्ग हे पुस्तक सांगते.

आजच्या काळात आपल्यातील अनेकांना खगोलशास्त्र किंवा आकाशदर्शन करण्यामध्ये रुची असते म्हणून प्रत्येक नक्षत्राची खगोलशास्त्रीय माहिती इथे दिली आहे.

नक्षात्रावर आधारीत ज्योतिषावरील एक सर्वांगसुंदर मार्गदर्शक आहे. हा ग्रंथ रोजच्या जीवनातील संदर्भ ग्रंथ सुद्धा आहे. हा आपल्याला आपले व्यक्तिमत्व उन्नत करण्यास विशेष उपयुक्त ठरेल आणि आपले जीवन आनंददायी करेल यात शंका नाही.

Languageमराठी
Release dateJan 11, 2022
ISBN9798201183295
वैदिक नक्षत्र ज्योतिष: Vedic Astrology, #1
Author

Gaurish Borkar

Mr. Gaurish Borkar was first introduced to Vedic astrology when he was a teen and got his first degree in astrology when he was just 14. He comes from a traditional family and his grandfather Shree. Haribhau Borkar was well known astrologer from Goa India. Even though Gaurish could not get much guidance from his grandfather as he died when Gaurish was too young, inherited knowledge was always in the blood. Gaurish got guidance from his cousin grandfather for next few years. After practicing Vedic astrology successfully for more than 6 years, Gaurish realized that just ability of accurate prediction is not good enough but ability to provide a solution is more important. Therefore, he started learning various remedial measures like Reiki, gemmology, hypnosis and NLP along with traditional remedial measures. He started his practice of Vedic astrology again after studying various remedial measures for more than 16 years. Now days he enjoys to evolve people and help them to achieve their goals, rather than just predicting their future.

Related to वैदिक नक्षत्र ज्योतिष

Titles in the series (6)

View More

Reviews for वैदिक नक्षत्र ज्योतिष

Rating: 0 out of 5 stars
0 ratings

0 ratings0 reviews

What did you think?

Tap to rate

Review must be at least 10 words

    Book preview

    वैदिक नक्षत्र ज्योतिष - Gaurish Borkar

    vaOidkx naXa~a jyaaoitaYa

    AanaMd AaiNa BarBaraTIsaazI taumacaa maaga-dSa-k

    Untold Nakshatra Jyotish

    yaa paustakxacaa mauWta marazI Anauvaad

    gaaOrISa baaorkxr

    P&J Books

    vaOidkx naXa~a jyaaoitaYa - AanaMd AaiNa BarBaraTIsaazI taumacaa maaga_dSa_kx

    P&J Publications

    pa`qama AavaR$aI maaga_SaIYa_ Sakox 1942

    vaOidkx naXa~a jyaaoitaYa yaa paustakxacaI hI AavaR$aI [savaI sana 2021 maQyao pa`kxaiSata koxlaI.

    laoKakx va pa`kxaSakxacaa naava va pa$aa

    gaaOrISa baaorkxr

    taIqa_ TaVvasa_\ baI – 903,

    masa_iDja baoMJa Saaor]macyaa maagao,

    VIBGYOR SaaLojavaL baaNaor, pauNao 21

    saMpak_x

    Ba`maNaQvanaI: +91 7719926102

    [ maola: gaurishb@gmail.com

    vaoba saa[T: http://www.prosperitynjoy.com

    mauKapaRYz : Qamao_d` Samaa_

    koxvaL Baartaata ivak`xIsaazI {palabQa, [tar doSaaMmaQyao inayaa_ta kxr} nayao.

    savaa_iQakxar © gaaOrISa baaorkxr

    sava_ AiQakxar laoKakxacao svaaQaIna.

    yaa  pa`kxaSanaacaa kxaoNataahI Baaga laoKakxacyaa laoKaI parvaanagaIiSavaaya pauna:pa`kxaiSata kxrtaa yaoNaar naahI, kxaoNatyaahI paQdtaInao saazvataa ikMxvaa kxaoNaalaahI paazvataa yaoNaar naahI. tyaaca baraobar kxaoNatyaahI paQdtaInao tyaacaI baaMQaNaI ikMxvaa mauKapaRYz badlataa yaoNaar naahI. ho sava_ inayama maud`kx AaiNa pa`kxaSakxavar sauQda taovaZoca baMQanakxarkx rahtaIla.

    ISBN: pa`ik`xyaa saur] Aaho.

    samapa_Na

    vaOidkx &aana maUta_ svar}paata AaNaNaa%yaa sava_ PYaI-maunaIMnaa ho paustakx saadr samaipa_ta. AaQauinakx iva&aanaacaa AByaasa kxr]na sajaIva Saas~aacao Anaokx paOlaU jagaasamaaor AaNaNaa%yaa vaO&aainakxaMnaa sauÔa ho paustakx samaipa_ta Aaho. jyaa KagaaolaSaas~a&aaMnaI yaa ivaSvaabaÕla Anaokx isaÔaMta maaMDlao AaiNa ho ivaSva samajaUna Gyaayalaa madta koxlaI tyaaMcyaabaÕlahI maI kRxta&ataa vya$a] kxrtaao. koxvaL yaa savaa_MmauLoca maI vaOidkx PcaaMcaa ekx naivana va takx_saMgata Aqa_ Aapalyaasamaaor maaMDU Sakxlaao. maI yaa savaa_Msamaaor natamastakx Aaho. yaa maagaa_var pa`aotsaaihta kxrNaa%yaa vaOiEvakx {]jao_samaaor maaJao saadr samapa_Na. maaJaI ASaI QaarNaa Aaho kxI ho paustakx vaOidkx saaihtyaalaa gatavaOBava imaLvaUna doNyaata madta kxrola AaiNa maI yaa kxayaa_ta BaagaIdar hao{] Sakxlaao tar sva:talaa naiSabavaana samajaona.

    laoKakxacaI [tar paustakox

    Untold Vedic Astrology: Deeper Understanding of Essential Principles in Vedic Astrology

    Vedic Astrology Practitioner Manual: Exclusive Excerpts from Various Classical Texts

    Untold Vedic Culture: Scientific Exploration of

    Basic Concepts in Indian Culture and Spirituality

    Vedic Math: Primary School Arithmetic

    Vedic Math for 8th: CBSE Curriculum (2nd Edition)

    Vedic and Creative Math for 7th: CBSE Curriculum

    Vedic Math: Mental Math for Everyone (2nd Edition)

    Mental and Creative Math for Class 2

    Creative Math for Class 1

    Creative Math for Class 3

    Simplified Vedic Math

    Yes and What’s the Purpose? : Purpose Centric Model of Lasting Change

    Anauk`xmaiNakxa

    manaaogata

    ho paustakx ilahIta Asatanaa Kaupa majaa AalaI va barMca saMSaaoQanahI JaalaM paNa yaa saMSaaoQanaalaa baraca vaoL laagalaa. yaa sagawyaakxirtaa maaJaI patnaI AaiNa maulaIcaM bahumaaola sahkxaya_ JaalaM, tyaabaÕla tyaa daoGaIMcaohI ivaSaoYa AaBaar. ho paustakx ilahIta Asataanaa  maQalyaa kxaLata maaJaa ekx vaOidkx gaiNata iSakxNaara ivaÒaqaI_ maaJyaakxDo Aalaa. taao paustakxata zovaayacyaa KauNaa (handmade bookmarks) ivakxayalaa Aalaolaa. pa`tyaokx KauNaovar vaogavaogaLI vacanao haotaI AaiNa tyaatalyaa ekxa KauNaovar pauZIla vacana haotao. If you don’t find something that you want to read then write one. malaa ho vacana AavaDlaM AaiNa maI taI KaUNa ivakxtahI GaotalaI. hI KaUNa maI yaa kxamaacaI paavataI samajataao. yaa paustakxataIla Anaokx kxlpanaa naataovaa[_kxaMnaa va ima~aaMnaa saaMigatalyaa AaiNa tyaa sagawyaaMnaI {calaUna Qarlyaa. tyaacabaraobar yaa sagawyaa kxqaaMcaa navaa Aqa_ jagaasamaaor AaNaNyaasa pa`aotsaahna idlao. yaa kxaLata maaJyaa vaDIlaaMnaI malaa Ea`I. Ar]Na vaJao yaaMcaa AiBapa`aya GaoNyaasa saaMigatalaa AaiNa tyaaMnaIhI yaa kxamaata fxar madta koxlaI. ivaSaoYa mhNajao marazI AavaR$aI kxaZNyaacaa Aaga`h sauÔa tyaaMnaIca Qarlaa mhNaUnaca hI AavaR$aI SaWya JaalaI. maaJao fxar jaunao ima~a Ea`I. Qamao_d` Samaa_ yaaMnaI yaa paustakxacao mauKapaRYz tayaar kxr]na tyaaMcaa snaoh vyaWta koxlaa. maaJao kxakxa Ea`I. ivaSvanaaqa baaorkxr va maaJao vaDIla  Ea`I. vaasaudova baaorkxr yaaMnaI yaa paustakxacao mauid`taSaaoQana (proofreading) AgadI kxmaI vaoLata AaiNa tarIhI AtyaMta kxaLjaIpaUva_kx koxlao yaa baÕla maI tyaa daoGaaMcaahI ivaSaoYa PNaI Aaho. yaa savaa_Mcao AaBaar maanaavao taovaZo qaaoDoca Aahota.

    yaa paustakxacyaa [Mga`jaI AavaR$aIlaa jaao vaacakxaMnaI pa`itasaad idlaa tyaabaÕla maI tyaaMcaa PNaI Aahoca kxarNa tyaaMcyaa pa`omaaiSavaaya 4 [Mga`jaI AavaR$aI AgadI ASaWya haotyaa.

    1. Bauimakxa

    vaOidkx jyaaoitaYaamaQyao naXa~aaMnaa AnanyasaaQaarNa mah$va Aaho. vaOidkx jyaaoitaYaacyaa kxahI SaaKaaMmaQyao naXa~ao mauKyatvaanao {payaaogaata AaNalaI jaataata paNa sava_ SaaKaaMmaQyao tyaaMcaa vaapar ivaSaoYa idsata naahI. naXa~aaMcaI saMKyaa raSaIMpaoXaa dupaTIhUna jaasta Asalyaanao kxahIMnaa naXa~a jyaaoitaYaacaa AByaasa AavhanapaUNa_ vaaTU Sakxtaao. vaOidkx jyaaoitaYa mauKyata: naXa~aavar AaQaairta haotao AaiNa kxaLacyaa AaoGaata tao raSaI AaQaairta Jaalao Asaavao. ho sahja GaDlaolao isqatyaMtar Aaho kxI jaaNaIvapaUva_kx koxlaolaa pa`yatna ho kxLayalaa kxahI maaga_ naahI.

    vaod ho &aanaacao BaMDar Aaho yaata dumata naahI paNa vaodaMcaa Aqa_ kxsaa samajaayacaa ho maa~a maaozo Aavhana Aaho AaiNa yaamauLoca AapalaI vaodaMcaI samaja saIimata rahIlaI Aaho. AanaMdacaa Baaga Asaa kxI vaod Aapalyaapaya_Mta parMparonao Aalao Aahota AaiNa AapaNa tyaakxDo naivana dRiYTkxaonaataUna paahU Sakxtaao.

    naXa~aoM ha mauhUta_ jyaaoitaYaacaa AivaBaajya Baaga Aaho AaiNa tyaacabaraobar taao vaOidkx saMskRxtaIcaa sauÔa AivaBaajya Baaga Aaho. tyaamauLo naXa~a AaiNa vaOidkx saMskRxtaI sahjaca ekxmaokxaMSaI jaaoDlaI gaolaI Aahota.

    maaJaa Asaa samaja Aaho kxI vaOidkx jyaaoitaYa AaQaI raojacyaa vyavaharata {payaaogaata yao{] laagalao AaiNa naMtar tyaacaa {payaaoga vaOyaiWtakx jaIvanaata hao{] laagalaa AaiNa tyaamauLoca kxI kxaya baRhta\saMihtaosaarKyaa ga`Mqaata naXa~aaMcaa ba%yaaca AQyaayaaMmaQyao {llaoKa AaZLtaao.

    saMpaUNa_ ihMdU saMskRxtaI, saNa, {tsava, saMskxar, parMpara, caalaI-rItaI yaa naXa~aaMvar AaQaairta Asalyaacao ho paustakx vaacataanaa sahja Aapalyaa laXaata yao[_la. AapaNa yaa paustakxamaQyao naXa~aaMcaa saMskRxtaISaI Asalaolaa saMbaMQa samajaUna GaoNaar Aahaota. tyaacabaraobar ho paustakx Aapalyaalaa Aapalao saNa caaMgalyaa pa`kxaro samajaayalaa madta kxrola AaiNa tyaaMcaa eoihkx jaIvanaataIla {payaaoga ivaSad kxrola.

    saamaanyapaNao naXa~aaMcaa {payaaoga gauNamaolanaasaazI haotaao. naXa~aaMvar AaQaairta gauNamaolana {payaaogaata AaNaNyaacaI paÔta vyavaisqata samajaUna Gaotalyaasa naWkxIca laaBadayakx Aaho.

    naXa~a AaiNa vaod yaaMcaa Kara saMbaMQa naXa~aaMcyaa dovataa va tyaaMcyaa kxqaaMmaQaUna pa`kxaiSata haotaao. naXa~a dovataa inavaarNaaqa_ {paayayaaojanaaMmaQyao sauÔa kxqaa AitaSaya mah$vaacyaa Aahota.

    pa`tyaokx kxaLacaI AaiNa vaaÈmayaacaI ekx BaaYaa Asatao AgadI taSaIca vaodaMcaI sauÔa ekx BaaYaa Aaho AaiNa jaaopaya_Mta AapaNa taI samajaNaar naahI taaopaya_Mta Aapalyaalaa vaod naITsao samajaNaar naahIta. vaodaMmaQaIla kxqaa va dovataa samajaUna GaoNyaacaa va tyaaMcyaaSaI naXa~aaMnaa jaaoDNyaacyaa pa`ik`xyaotalaa ha maaJaa CaoTasaa pa`amaaiNakx pa`yatna Aaho. Anaokxda vaodaMnaa koxvaL pa`aqa_naa AaiNa kxqaaMnaa koxvaL kxlpanaa maanalaM jaataM. tyaacabaraobar BaartaIya saNaaMnaa KauLcaTpaNaa samajalaa jaataao AaiNa yaacaM kxarNa yaamaagacaa {ÕoSa ba%yaaca jaNaaMnaa naITsaa maaihtaI naahI hoca Aaho.

    vaodaMmaQaIla saUWtaaMcaa Saas~aIya dRYTIkxaona jagaasamaaor AaNaavaa, vaodaMmaQaIla dovataaMcao Aqa_ saaMgaavao va vaodaMmaQaIla pa`itakxaMcao Aqa_ maaMDavao ha yaa paustakxacaa mauKya {ÕoSa Aaho. AapaNa jar ho &aana raojacyaa AayauYyaata AaNalao tar AapalaM AayauYya AanaMdI va sauKaI kxr] Sakxtaao yaata taILmaa~a SaMkxa naahI. jarI maI vaacakxaMcyaa jaIvanaamaQyao qaaoDIsauÔa Bar GaalaU Sakxlaao tarI tao yaa paustakxacao maaozo yaSa Aaho. tyaacabaraobar jar vaacakx vaOidkx vaaÈmayaacaa Aadr kxr] laagalao AaiNa tyaacao kxahI pa`maaNaata AnausarNa kxr] laagalao tarI tao yaa paustakxacao maaozo yaSa Aaho.

    ho paustakx ilahItaanaa paunaravaR$aI TaLNyaavar maaJaa Bar haotaa parMtau jaoqao AavaSyakx Aaho itaqao AavaSyakx taI maaihtaI maI naWkxIca namaUd kxolaI Aaho.

    maaJaa Asaa ivaSvaasa Aaho kxI ho paustakx Aapalyaa &aanaata naWkxIca Bar Gaalaola AaiNa Aapalao jaIvana AaNaKaI AanaMddayaI kxrola.

    2. ho paustakx kxaoNaasaazI Aaho?

    KarM tar ho paustakx tyaa savaa_MsaazI Aaho jyaaMnaa naXa~ao, vaod, ihMdU saMskRxtaI AaiNa Aayauvao_d yaabaÕla kuxtauhla Aaho. paNa tyaahUnahI ho paustakx sava_saamaanya maaNasaaMsaazI ilahIlao Aaho jyaaMnaa Aapalao AayauYya AiQakx AanaMdI va pa`gata kxrayacao Aaho. AapaNa yaa paustakxamaQao pa`tyaokx naXa~aavar koxlaolyaa vaogavaogawyaa ik`xyaaMcao va saMskxaraMcao fxL paahNaar Aahaota. tyaacabaraobar ihMdU saNaaMcaa Aapalyaa BarBaraTIsaazI kxsaa {payaaoga haotaao tao sauÔa yaa paustakxata ivaSad koxlao Aaho. pa`tyaokx naXa~aakxirtaa yaaogya Asao vaOidkx {paaya AapaNa yaa paustakxamaQyao paahNaar Aahaota.

    yaa paustakxataIla ivaSaoYa kuxtaUhlaacaa Baaga mhNajao naXa~adovataaMcyaa vaOidkx kxqaa va tyaaMcao gauZaqa_! ho gauZaqa_ Aapalyaalaa vaOidkx kxqaaMkxDo paahNyaacaa navaa dRYTIkxaona dotaIla yaata SaMkxa naahI.

    ho paustakx paOraoihtya kxrNaa%yaaMkxDo AsaNao AtyaMta AavaSyakx Aaho kxarNa ho paustakx vaacalyaanaMtar tao sava_ ihMdU saNaaMcaa Saas~aIya Aqa_ va mauKya {ÕoSa saaMgaU SakxtaIla. pauraoihta pa`tyaokx naXa~adovataa samajaUna Gao{]na, yaa &aanaacaa tyaaMcyaa yajamaanaaMcyaa BarBaraTIsaazI {payaaoga kxr] SakxtaIla. kxahI kxaLakxirtaa ho &aana jarI JaakxaoLlao gaolao Asalao tarI Aataa AapaNa tao samajaUna Gao{]na tyaacaa pa`saar kxrNao AtyaavaSyakx Aaho.

    ho paustakx vaOÒaMsaazIsauÔa {payauWta Aaho kxarNa maI yaoqao naXa~avaRXa, tyaaMcao Aayauvao_dIya {payaaoga va tyaa vanaspataIMpaasaUna inamaa_Na haoNaa%yaa AaOYaQaIMcaI naavao dota Aaho.

    ho paustakx vyaavasaaiyakx va navaiSaWyaa jyaaoitaYyaaMkxirtaa sauÔa {payauWta Aaho. ho paustakx tyaaMcao naXa~aaMivaYayaIcao &aana samaRÔ kxrola tasaoca yaacaa saMdBa_ ga`Mqa mhNaUna {payaaoga hao[_la. yaa paustakxacaa tyaaMnaa Baaikxtao vata_vaNyaakxirtaa {payaaoga hao[_laca paNa tyaacapa`maaNao mauhUta_ va gauNamaolana kxrNyaasaazIhI yaacaa {payaaoga hao[_la.

    qaaoDWyaata saaMgaayacaM JaalaM tar ho paustakx tyaa savaa_Mkxirtaa Aaho jao AanaMdI va {Ñata jaIvana jagaNyaasa {tsaukx Aahota.

    3. AanaMdI jaIvanaacaI 7 saU~ao

    AapalyaapaOkxI barocajaNa jyaaoitaYyaakxDo Aapalyaa jaIvanaataIla pa`Sna saaoDvaayalaa jaataata AaiNa ba%yaacada jyaaoitaYaI Aapalyaalaa Aapalyaa ADcaNaIcaM kxarNa SanaI, rahU ikMxvaa kxaoNataa tarI ga`h Aaho Asao saaMgataata. ho eokUxna Aapalyaalaa vaaTayalaa laagataM kxI SanaI ikMxvaa rahU Aapalyaa AayauYyaata fxarca ADcaNaI AaNata Aahota. kxahI jyaaotaIYaI {paaya saucavataata AaiNa yaa sagawyaata caUkx kxahIca naahI. paNa tyaacabaraobar AapaNa AayauYya saaopaM kxrNaarI inasagaa_caI kxahI ta$vao samajaUna GaoNao AavaSyakx Aaho jyaamauLo AapaNa vaOidkx jyaaotaIYaacaa jaastaIta jaasta {payaaoga Aapalyaa jaIvanaata vaogaanao va SaaSvata pa`gataI kxr]na Gao{] SakUx. Aa$aa maI jaI 7 ta$vao saaMgaNaar Aaho taI ta$vao Aapalyaalaa jyaaoitaYa Saas~aacaa sakxaratmakx {payaaoga kxrNyaasa madta kxrtaIla. calaa tar Aataa AapaNa taI ta$vao paahU AaiNa samajaUna Gao{].

    saU~a 1

    ho jaga Aapalyaa {ÑataIlaa sahayyakx Aaho.

    ivaEva XaNaaoXaNaI badlata Aaho AaiNa pa`tyaokx jaNa ha badla AMgaIkxarNyaacaa pa`yatna kxrta Aaho. navaIna Aavhana paolaNyaakxrtaa kxolaolaa pa`tyaokx badla Aapalyaalaa AaNaKaI saXama banavataao. jasao jasao AapaNa saXama haota jaataao tasao AapaNa navaIna AavhanaaMkxirtaa tayaar haotaao. hI {ÑataIcaI saaQaarNa pa`ik`xyaa Aaho AaiNa hI pa`ik`xyaa yaa ivaEvaamaQyao satata saur] Aaho.

    yaaAaQaI {Ñata haoNao mhNajao naWkxI kxaya ho samajaUna GaoNaM AavaSyakx Aaho. {ÑataI hI ASaI pa`ik`xyaa Aaho kxI jyaamaQyao jaIva tyaacyaa saamaanya XamataopaoXaa AvaGaD kxaoDI saaoDvaU laagataao. pa`tyaokx jaIva kxahI naOsaiga_kx XamataaMsaaobata AaiNa tyaacabaraobar kxahI maya_adaMsaaobata janma Gaotaao. AayauYyaamaQao taao jaIva tyaacyaa mayaa_daMvar ivajaya imaLvaNyaacaa pa`yatna kxrta Asataao. yaa pa`ik`xyaomaQyao taao Aapalyaa Xamataa vaaZvata Asataao AaiNa hI mayaa_daMvar ivajaya imaLvaNyaacaI pa`ik`xyaa mhNajaoca {ÑataI.

    yaapa`maaNao sava_ sajaIvaaMmaQyao {ÑataIcaI pa`ik`xyaa saur] Asatao. ho AaNaKaI samajaUna GaoNyaakxirtaa AapaNa KaarfuxTIca {dahrNa Gao{]. KaarfuxTI hI vanaspataI samaud`acyaa mhNajao Kaa%yaa paaNyaamaQyao vaaZtao. AsaM mhNataata kxI 1140 laaKa vaYaa_MpaUvaI_ KaarfuxTI {Ñata JaalaI. mayaa_idta gaaoDo paaNaI KaarT jamaIna yaamauLo KaarfuxTI kxmaIta kxmaI paaNaI  paanaaMcyaa maaQyamaataUna jaa{] dotao. hI Xamataa [tar vanaspataIMmaQyao AaZLta naahI. AapaNa ASaI Anaokx {dahrNao pa`aNaI jagataatasauÔa paahU Sakxtaao.

    manauYyamaa~aaMmaQyao maa~a AapalaI ivacaar kxrNyaacaI va jaIvanaataIla pa`tyaokx Aavhanaavar maata kxrNyaacaI Xamataa hIca {ÑataI haoya.

    saU~a 2

    jar Aapalyaalaa navaIna Aavhanao idsata nasataIla tar AapalaI {ÑataI KaaoLMbalaolaI AsaU Sakxtao.

    ba%yaacada jar AapaNa navaIna AavhanaaMnaa saamaaoro jaata nasaU tar AapaNa fxar pa`yatna kxrta nasataao. tyaaeovajaI Aapalaa Bar Aarama kxrNyaavar AaiNa sauKao {paBaaogaNyaavar Asataao. tyaamauLo kxQaI kxQaI jao AapalyakxDo Aaho tyaacaI Aapalyaalaa ikMxmata rahata naahI ikMxvaa AapalyaakxDUna [taraMcaa Apamaana hao{] Sakxtaao.

    AapalyaapaOkxI baroca jaNa Asaa ivacaar kxrtaata kxI maaJyaaca AayauYyaata evaZa ~aasa kxsaa? Aapalyaa AayauYyaataIla pa`tyaokx Aavhana Aapalyaalaa AaNaKaI {Ñata kxrtao. pa`tyaokx ADcaNaIta ekx iSakxvaNa Aaho. AapaNa jar yaaogya taI iSakxvaNa GaotalaI tar tyaataUna AapaNa AiQakx {Ñata haotaao. jaovaZI jaasta Aavhanao AapaNa paolataao taovaZo AapaNa jaasta {Ñata haotaao AaiNa mhNaUnaca maI Aapalyaalaa svata:hUna naivana Aavhanao paolaNyaacao Aavaahna kxrtaao.

    kxQaI kxQaI Aapalyaalaa maaozM vyavaharIkx ikMxvaa Aapta maaNasaaMcaM naukxsaana sahna kxravaM laagataM. vyavaharIkx naukxsaana Aapalyaalaa hoca saaMgataM kxI kxaoNataIhI gaaoYT icarMjaIvaI naahI mhNaUna Aapalao laXa AiQakx {Ñata haoNyaavar zovalaM paaihjao. hI gaaoYT Aapta maaNasaMcyaa baabataIta saUQda KarI Aaho.

    AiQakx {Ñata haoNyaavar AapalaM laXa koMxid`ta kxrNyaacaM AaNaKaI ekx kxarNa mhNajao vyavahairkx gaaoYTIMca mah$va saMdBaa_nausar badlataM. {dahrNaaqa_, BaUkMxpaasaarKaI eKaadI naOsaiga_kx Aapa$aI ekxaca vaoLI [maarta AaiNa JaaopaDI daonhI jamaInadaosta kxrola. yaavaoLI JaaopaDI AaiNa [maartaItaIla GaraMcao maalakx ekxa XaNaata ekxa CavaNaIta yao{] Sakxtaata.

    saU~a 3

    Aapalyaalaa daona payaa_ya Aahota. ekx mhNajao AapaNa {Ñata hao{]na maaozI Aavhanao paolaNaM ikMxvaa tyaaca tyaaca gaaoYTI paunha paunha kxrNaM.

    Aapalyaalaa ho ta$va SaaLopaasaUna maaihtaI Aaho. AapaNa jar paihlaIcaI parIXaa {$aINa_ Jaalaao tar AapaNa dusarImaQyao jaataao. dusarImaQyao Aqaata_ca paihlaIpaoXaa pauZcaa AByaasak`xma Asataao. paNa jar paihlaImaQyaoca Anau$aINa_ Jaalaao tar paunha paihlaIcaI parIXaa ÒavaI laagatao. KarM tar ha inasaga_ inayamaca Aaho tyaamauLo jaIvanaata sauQda AsaMca AsataM. AapaNa ekx kxaoDM saaoDvalaM tar Aapalyaalaa tyaahUna AvaGaD kxaoDM iMmaLtaM paNa jar kxaoDM saaoDvataa AalaM naahI tar taoca kxaoDM paunha paunha saaoDvaavaM laagataM. tyaamauLo Aapalyaasamaaor daonaca payaa_ya Aahota AaiNa tao mhNajao taoca kxaoDM paunha paunha saaoDvaNaM ikMxvaa AvaGaD kxaoDI saaoDvaNaM.

    saU~a 4

    inasaga_ Aapalyaalaa saMQaI ikMxvaa jabaabadarI taovhaca dotaao jaovha AapaNa taI jabaabadarI paolaNyaakxirtaa saXama Asataao. jar AapaNa taI jabaabadarI paar paaDlaI naahI tar Aapalao pa`yatna kxmaI paDlao AsaM samajaa.

    inasaga_ AtyaMta dyaaLU Aaho. inasaga_ Aapalyaalaa kxovaL AapaNa saXama JaalyaanaMtarca yaaogya jabaabadarI dotaao. tyaamauLo jar Aapalyaalaa kxaoDo ikMxvaa jabaabadarI imaLalaI tar yaacaa Aqa_ AapaNa taI paar paaDU Sakxtaaoca yaavar ivaSvaasa zovaa AaiNa 100% pa`yatna kxra. maI Aapalyaalaa ivaSvaasa do{] Sakxtaao kxI Aapalao 100% koxlaolao pa`yatna naWkxIca yaSasvaI haotaIla. yaSasvaI haoNyaasaazI Aapalyaa jaIvanaacaa hotaU inasaga_inayamaaMSaI saMlagna Asalaa paaihjao paNa hotaU kxaoNataahI Asalaa tarI pauZcaI pauZcaI kxaoDI Aapalyaalaa paDtaca jaataata AaiNa haca Aapalyaa {ÑataIcaa maaga_ Aaho.

    saU~a 5

    Aapalyaa balasqaanaaMcaa {payaaoga tagaUna rhaNyaakxirtaa haotaao AaiNa Aapalyaa Xamataa vaaZvaNao Aapalyaa {ÑataIsaazI AavaSyakx Aaho. yaapaOkxI Aapalyaalaa kxaya kxrayacaM hI AapalaI inavaD Aaho.

    AapalaM kxaOSalya ho jar AapalaM balasqaana maanalaM tar AapalaM balasqaana Aapalyaalaa Aapalyaa kxamaata varcaZ vhayalaa {payauWta Aaho. jarI eKaadI gaaoYT kuxSalataonao AapaNa paunha paunha kxolaI tar Aapalaa vaOyaiWtakx ivakxasa haota naahI kxarNa Aapalaa vaOyaiWtakx ivakxasa Aapalyaa XamataaMcyaa kxXaa vaaZvalyaanao haotaao. Aapalyaa kxXaa vaaZvaNyaakxirtaa Aapalyaalaa svata:laa {Ñata kxrNaM AavaSyakx Aaho. jar taumhI taumacyaa BaUtakxaLacaM isaMhavalaaokxna koxlaM tar Aapalyaa laXaata yao[_la kxI AapaNa jyaavaoLI KaDtar kxaLataUna jaata Asataao taovha sagawyaata jaasta iSakxtaao. ivaSaoYa mhNajao KaDtar kxaLata AapaNa pa`yatna jaasta kxrtaao AaiNa AapalaM vaagaNaM sauQda jaasta nama` AsataM. yaakxaLata imaLalaolaI pa`tyaokx navaI iSakxvaNa Aapalyaalaa BaivaYyaata {payaaogaI paDtao.

    saU~a 6

    ga`h Aapalyaa paUva_kxmaa_nausaar Aapalyaa mayaa_da dSa_vataata. Aapalyaalaa AapalaM iXataIja ivastaarNyaacaI hI saMQaI Aaho.

    pai~akxa ha Aapalyaa janmavaoLI AakxaSaata Asalaolyaa ga`haMcaa paT Asataao. pai~akxa Aapalao paUva_kxma_ dSa_vatao. manauYya mhNaUna Aapalyaalaa svaocCa AaiNa svaataM~ya daonhI Aaho. Aapalyaa svaocCa AaiNa svaataM~yaacaa {payaaoga kxrNao ha Aapalao BaivaYya GaDvaNyaacaa savaao_$ama maaga_ Aaho. yaa saMpaUNa_ pa`ik`xyaolaa kxma_ivapaakx isaQdaMta mhNataata. AapaNa jaovaZo {Ñata hao{] taovaZo Aapalao Baivatavya {jjvala Aaho. ho ivaSaoYa samajaNyaakxirtaa AapaNa raojacyaa jaIvanaatalao ekx {dahrNa paahUyaa. samajaa AapaNa kxaoNatyaa tarI Xao~aata kxaya_rta Aahata. {daharNaadaKala AapaNa vaOÒkxIya Xao~a Gao{]. vaOÒkxIta Xao~aata AapaNa pa`yaaoga SaaLota sahayyakx mhNaUna, vaOÒ mhNaUna ikMxvaa SalyaivaSaard mhNaUna kxama kxrta Asaala tar Aapalao kxama jaovaZo ivaSaoYa kxaOSalyaacao taovaZo tao maaOlyavaana samajalao jaatao. AnauBavaI va kuxSala sahayyakx ha sauQda navaIna AaiNa AkuxSala sahayyakxapaoXaa maaOlyavaana samajalaa jaataao. mhNaUna Aapalyaa Xao~aata kxaOSalya pa`apta kxrNao AaiNa pauZcyaa paataLIvarIla kxaOSalyaacaI tayaarI kxrNao ha {ÑataIcaa maaga_ Aaho. AapaNa tyaa idSaonao hLUhLU jaaNaar Aahaota kxI vaogaanao jaaNaar Aahaota ho AapaNa Aapalyaa pa`kRxtaInausaar zrvaU Sakxtaaoca paNa {ÑataIcaa maaga_ kxaoNatyaahI parIisqataI maQyao Aapalyaa mayaa_da AaolaaMDUna kxXaa r]MdavaNyaata Aaho ho paWkox Qyaanaata AsaUdo.

    saU~a 7

    AapaNa {Ñata haota nasaU tar sahjaca Avanata haotaao.

    ho ivaEva hI ekx satata {Ñata haoNaarI saMsqaa Aaho tyaaca baraobar Aapalao jagahI satata {Ñata haota Asatao. AapaNa Aapalyaa XamataaMcaa {payaaoga koxlaa naahI tar AapaNa tyaa ivasartaao ikMxvaa tyaaMcaI Qaar kxmaI haotao. tyaacapa`maaNao AapaNa jar AapalaI {Ñata haoNyaacaI Xamataa {payaaogaata AaNalaI naahI tar AapaNa taI ivasar] ikMxvaa taI kxmaI hao[_la. AapaNa paaihlaoca Aaho kxI Aapalao jaga {Ñata haota Aaho AaiNa jar AapaNa {Ñata haota nasaU tar AapaNa sahjaca paazImaagao paDU.

    AapaNa Aapalyaa ivacaarpa`ik`xyaocaa AaNaKaI ekx dRYTIkxaona paahUyaa. jar kxaoNaI svata:kxirtaa kxmaI

    Enjoying the preview?
    Page 1 of 1