Discover this podcast and so much more

Podcasts are free to enjoy without a subscription. We also offer ebooks, audiobooks, and so much more for just $11.99/month.

Rinmochan Maha Ganpati Stotra ऋणमोचन महागणपति स्तोत्र

Rinmochan Maha Ganpati Stotra ऋणमोचन महागणपति स्तोत्र

FromRajat Jain ? #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers


Rinmochan Maha Ganpati Stotra ऋणमोचन महागणपति स्तोत्र

FromRajat Jain ? #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

ratings:
Length:
6 minutes
Released:
Jul 14, 2022
Format:
Podcast episode

Description

Rin Mukti Ganesha Stotra ऋणमुक्ति गणेश स्तोत्र ◆ ॐ स्मरामि देवदेवेशं वक्रतुण्डं महाबलम् । षडक्षरं कृपासिन्धुं नमामि ऋणमुक्तये ॥ १ ॥

महागणपतिं देवं महासत्त्वं महाबलम् । महाविघ्नहरं सौम्यं नमामि ऋणमुक्तये ॥ २ ॥

एकाक्षरं एकदन्तं एकब्रह्म सनातनम् । एकमेवाद्वितीयं च नमामि ऋणमुक्तये ॥ ३ ॥

शुक्लाम्बरं शुक्लवर्णं शुक्लगन्धानुलेपनम् । सर्वशुक्लमयं देवं नमामि ऋणमुक्तये ॥ ४ ॥

रक्ताम्बरं रक्तवर्णं रक्तगन्धानुलेपनम् । रक्तपुष्पैः पूज्यमानं नमामि ऋणमुक्तये ॥ ५
॥ कृष्णाम्बरं कृष्णवर्णं कृष्णगन्धानुलेपनम् । कृष्णपुष्पैः पूज्यमानं नमामि ऋणमुक्तये ॥ ६

पीताम्बरं पीतवर्णं पीतगन्धानुलेपनम् । पीतपुष्पैः पूज्यमानं नमामि ऋणमुक्तये ॥ ७

नीलाम्बरं नीलवर्णं नीलगन्धानुलेपनम् । नीलपुष्पैः पूज्यमानं नमामि ऋणमुक्तये ॥ ८

धूम्राम्बरं धूम्रवर्णं धूम्रगन्धानुलेपनम् । धूम्रपुष्पैः पूज्यमानं नमामि ऋणमुक्तये ॥ ९

सर्वाम्बरं सर्ववर्णं सर्वगन्धानुलेपनम् । सर्वपुष्पैः पूज्यमानं नमामि ऋणमुक्तये ॥ १० भद्रजातं च रूपं च पाशाङ्कुशधरं शुभम् । सर्वविघ्नहरं देवं नमामि ऋणमुक्तये ॥ ११ ॥

फलश्रुतिः -

यः पठेत् ऋणहरं स्तोत्रं प्रातः काले सुधी नरः



षण्मासाभ्यन्तरे चैव ऋणच्छेदो भविष्यति ॥

१२ ॥ ◆
Released:
Jul 14, 2022
Format:
Podcast episode

Titles in the series (100)

Chanting And Recitation Of Jain & Hindu Mantras And Prayers. Please subscribe to my youtube channel : https://youtube.com/channel/UCmmeT83dQo1WxHyELqwx7Qw